Menu
blogid : 8326 postid : 20

”पञ्चमुखी-हनुमत्कवच” पाठ करने से शक्तिसंपन्न और समृद्धी की प्राप्ति एक साथ

ज्योतिषाचार्य पं.विनोद चौबे
ज्योतिषाचार्य पं.विनोद चौबे
  • 29 Posts
  • 23 Comments

”पञ्चमुखी-हनुमत्कवच” पाठ करने से शक्तिसंपन्न और समृद्धी की प्राप्ति एक साथ

मित्रों,

आज मंगलवार है, दक्षिणेश्वर हनुमान जी के सुप्रसन्नार्थ इस स्तोत्र का पाठ करना चाहिए। वैसे तो यदि प्रतिदिन श्रीराम प्रहर में इस दिव्य स्तोत्र का पाठ किया जाय तो, निश्चित तौर पर भगवान श्री हनुमान जी की कृपा हो जाती है। जिस भक्त पर श्री हनुमत्कृपा हो जाये तो फिर क्या कहने वह सभी दृष्टी से सुखी और समृद्धीशाली हो जाता है। यहां तक की यदि घर में भूत प्रेतादि दोष भी हो तो समूल नष्ट हो जाता है और नासै रोग हरहीं सब पीरा अर्थात रोगों से निवृत्ती भी इस दिव्य स्तोत्र के पाठ करने मात्र से हो जाता है।

-ज्योतिषाचार्य पं.विनोद चौबे, मोबा.नं.09827198828, भिलाई, दुर्ग(छ.ग.)

अथ श्रीपञ्चमुखी-हनुमत्कवचम् ।।

।। श्री गणेशाय नमः ।।

।। ईश्वर उवाच।।

अथ ध्यानं प्रवक्ष्यामि श्रृणु सर्वाङ्ग-सुन्दरी ।

यत्कृतं देवदेवेशि ध्यानं हनुमतः परम् ।। १।।

पञ्चवक्त्र महाभीमं त्रिपञ्चनयनैर्युतम् ।

बाहुभिर्दशभिर्युक्तं सर्वकामार्थ सिद्धिदम् ।। २।।

पूर्वं तु वानरं वक्त्र कोटिसूर्यसमप्रणम् ।

दंष्ट्राकरालवदनं भ्रकुटी कुटिलेक्षणम् ।। ३।।

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।

अत्युग्र तेजवपुषं भीषणं भयनाशनम् ।। ४।।

पश्चिमं गारुडं वक्त्रं वज्रतुण्डं महाबलम् ।

सर्वनागप्रशमनं विषभुतादिकृतन्तनम् ।। ५।।

उत्तरं सौकर वक्त्रं कृष्णं दीप्तं नभोपमम् ।

पातालसिद्धिवेतालज्वररोगादि कृन्तनम् ।। ६।।

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।

खङ्ग त्रिशूल खट्वाङ्गं पाशमंकुशपर्वतम् ।। ७।।

मुष्टिद्रुमगदाभिन्दिपालज्ञानेनसंयुतम् ।

एतान्यायुधजालानि धारयन्तं यजामहे ।। ८।।

प्रेतासनोपविष्टं त सर्वाभरणभूषितम् ।

दिव्यमालाम्बरधरं दिव्यगन्धानुलेपनम् ।। ९।।

सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ।। १०।।

पञ्चास्यमच्युतमनेक विचित्रवर्णं चक्रं सुशङ्खविधृतं कपिराजवर्यम् ।

पीताम्बरादिमुकुटैरुपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ।। ११।।

मर्कटेशं महोत्साहं सर्वशोक-विनाशनम् ।

शत्रुं संहर मां रक्ष श्रियं दापयमे हरिम् ।। १२।।

हरिमर्कटमर्कटमन्त्रमिमं परिलिख्यति भूमितले ।

यदि नश्यति शत्रु-कुलं यदि मुञ्चति मुञ्चति वामकरः ।। १३।।

ॐ हरिमर्कटमर्कटाय स्वाहा । नमो भगवते पञ्चवदनाय पूर्वकपिमुखे सकलशत्रुसंहारणाय स्वाहा ।

ॐ नमो भगवते पंचवदनाय दक्षिणमुखे करालवदनाय नर-सिंहाय सकल भूत-प्रेत-प्रमथनाय स्वाहा ।

ॐ नमो भगवते पंचवदनाय पश्चिममुखे गरुडाय सकलविषहराय स्वाहा ।

ॐ नमो भगवते पंचवदनाय उत्तरमुखे आदि-वराहाय सकलसम्पतकराय स्वाहा ।

ॐ नमो भगवते पंचवदनाय ऊर्ध्वमुखे हयग्रीवाय सकलजनवशीकरणाय स्वाहा ।

।। अथ न्यासध्यानादिकम् । दशांश तर्पणं कुर्यात् ।।

विनियोगः- ॐ अस्य श्रीपञ्चमुखी-हनुमत्-कवच-स्तोत्र-मंत्रस्य रामचन्द्र ऋषिः, अनुष्टुप छंदः, ममसकलभयविनाशार्थे जपे विनियोगः ।

ॐ हं हनुमानिति बीजम्, ॐ वायुदेवता इति शक्तिः, ॐ अञ्जनीसूनुरिति कीलकम्, श्रीरामचन्द्रप्रसादसिद्धयर्थं हनुमत्कवच मन्त्र जपे विनियोगः ।

कर-न्यासः- ॐ हं हनुमान् अङ्गुष्ठाभ्यां नमः, ॐ वायुदेवता तर्जनीभ्यां नमः, ॐ अञ्जनी-सुताय मध्यमाभ्यां नमः, ॐ रामदूताय अनामिकाभ्यां नमः, ॐ श्री हनुमते कनिष्ठिकाभ्यां नमः, ॐ रुद्र-मूर्तये करतल-कर-पृष्ठाभ्यां नमः ।

हृदयादि-न्यासः- ॐ हं हनुमान् हृदयाय नमः, ॐ वायुदेवता शिरसे स्वाहा, ॐ अञ्जनी-सुताय शिखायै वषट्, ॐ रामदूताय कवचाय हुम्, ॐ श्री हनुमते नेत्र-त्रयाय विषट्, ॐ रुद्र-मूर्तये अस्त्राय फट् ।

।। ध्यानम् ।।

श्रीरामचन्द्र-दूताय आञ्जनेयाय वायु-सुताय महा-बलाय सीता-दुःख-निवारणाय लङ्कोपदहनाय महाबल-प्रचण्डाय फाल्गुन-सखाय कोलाहल-सकल-ब्रह्माण्ड-विश्वरुपाय सप्तसमुद्रनीरालङ्घिताय पिङ्लनयनामित-विक्रमाय सूर्य-बिम्ब-फल-सेवनाय दृष्टिनिरालङ्कृताय सञ्जीवनीनां निरालङ्कृताय अङ्गद-लक्ष्मण-महाकपि-सैन्य-प्राण-निर्वाहकाय दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुन-सखाय सीता-समेत-श्रीरामचन्द्र-वर-प्रसादकाय षट्-प्रयोगागम-पञ्चमुखी-हनुमन्-मन्त्र-जपे विनियोगः ।

ॐ ह्रीं हरिमर्कटाय वं वं वं वं वं वषट् स्वाहा ।

ॐ ह्रीं हरिमर्कटमर्कटाय फं फं फं फं फं फट् स्वाहा ।

ॐ ह्रीं हरिमर्कटमर्कटाय हुं हुं हुं हुं हुं वषट् स्वाहा ।

ॐ ह्रीं हरिमर्कटमर्कटाय खें खें खें खें खें मारणाय स्वाहा ।

ॐ ह्रीं हरिमर्कटमर्कटाय ठं ठं ठं ठं ठं स्तम्भनाय स्वाहा ।

ॐ ह्रीं हरिमर्कटमर्कटाय लुं लुं लुं लुं लुं आकर्षितसकलसम्पत्कराय स्वाहा ।

ॐ ह्रीं ऊर्ध्वमुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुद्र-मूर्तये पञ्चमुखी हनुमन्ताय सकलजन-निरालङ्करणाय उच्चाटनं कुरु कुरु स्वाहा ।

ॐ ह्रीं ठं ठं ठं ठं ठं कूर्ममूर्तये पञ्चमुखीहनुमते परयंत्र-परतंत्र-परमंत्र-उच्चाटनाय स्वाहा ।

ॐ ह्रीं कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं स्वाहा ।

इति दिग्बंध: ।।

ॐ ह्रीं पूर्व-कपिमुखाय पंच-मुखी-हनुमते टं टं टं टं टं सकल-शत्रु-संहारणाय स्वाहा ।।

ॐ ह्रीं दक्षिण-मुखे पंच-मुखी-हनुमते करालवदनाय नरसिंहाय ॐ हां हां हां हां हां सकल-भूत-प्रेत-दमनाय स्वाहा ।।

ॐ ह्रीं पश्‍चिममुखे वीर-गरुडाय पंचमुखीहनुमते मं मं मं मं मं सकलविषहरणाय स्वाहा ।।

ॐ ह्रीं उत्तरमुखे आदि-वराहाय लं लं लं लं लं सिंह-नील-कंठ-मूर्तये पंचमुखी-हनुमते अञ्जनीसुताय वायुपुत्राय महाबलाय रामेष्टाय फाल्गुन-सखाय सीताशोकदुःखनिवारणाय लक्ष्मणप्राणरक्षकाय दशग्रीवहरणाय रामचंद्रपादुकाय पञ्चमुखीवीरहनुमते नमः ।।

भूतप्रेतपिशाच ब्रह्मराक्षसशाकिनीडाकिनीअन्तरिक्षग्रहपरयंत्रपरतंत्रपरमंत्रसर्वग्रहोच्चाटनाय सकलशत्रुसंहारणाय पञ्चमुखीहनुमन् सकलवशीकरणाय सकललोकोपकारणाय पञ्चमुखीहनुमान् वरप्रसादकाय महासर्वरक्षाय जं जं जं जं जं स्वाहा ।।

एवं पठित्वा य इदं कवचं नित्यं प्रपठेत्प्रयतो नरः ।

एकवारं पठेत्स्त्रोतं सर्वशत्रुनिवारणम् ।।१५।।

द्विवारं च पठेन्नित्यं पुत्रपौत्रप्रवर्द्धनम् ।

त्रिवारं तु पठेन्नित्यं सर्वसम्पत्करं प्रभुम् ।।१६।।

चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।।

पञ्चवारं पठेन्नित्यं पञ्चाननवशीकरम् ।।१७।।

षड्वारं च पठेन्नित्यं सर्वसौभाग्यदायकम् ।

सप्तवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।।१८।।

अष्टवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ।

नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ।।१९।।

दशवारं च प्रजपेत्रैलोक्यज्ञानदर्शनम् ।

त्रिसप्तनववारं च राजभोगं च संबवेत् ।।२०।।

द्विसप्तदशवारं तु त्रैलोक्यज्ञानदर्शनम् ।

एकादशं जपित्वा तु सर्वसिद्धिकरं नृणाम् ।।२१।।

।। इति सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखीहनुमत्कत्वचं सम्पूर्णम् ।।

-ज्योतिषाचार्य पं.विनोद चौबे, मोबा.नं.09827198828, भिलाई, दुर्ग(छ.ग.)387563_330978863593671_100000446817463_1149241_1821345674_n

Read Comments

    Post a comment

    Leave a Reply